A 339-11 Tīrthapīṭhanāmavarṇanopākhyāna

Manuscript culture infobox

Filmed in: A 339/11
Title: Tīrthapīṭhanāmavarṇanopākhyāna
Dimensions: 32 x 20 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/201
Remarks:

Reel No. A 339/11

Inventory No. 77742

Title [Tīrthavarṇana]

Remarks assigned to the Nepālamahātmya

Author

Subject Kathā

Language Sanskrit-Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.0 x 20.0 cm

Binding Hole

Folios 43

Lines per Folio 30–31

Foliation not foliated

Place of Deposit NAK

Accession No. 3/201

Manuscript Features

On the exposure 3 is written tīrthako vidhān

Excerpts

Beginning

oṃ parāya śrīgurugaṇēśāya namaḥ ||

guruṃ gaṇapati (!) durgā (!) vaṭūkaṃ (!) śivam acyu(2)taṃ
brahmāṇaṃ girijāṃ lakṣmī (!) vāṇī (!) vinde vibhūtaye
anāḍyāya khilāḍyā(3)ya māyīte gatamāmine (!)
arūpāya svarūpāya śivāya guruve (!) nama (!) ||    ||

atha (4) nepāli (!) ke devān pradurbhāva (!) rājabhogamālā yathākrameṇa vartamānavidhau sa(5)kaladuḥkhārthajanānāṃtarebhya (!) śṛnvaṃte (!) sati pāpānāṃ haraṇaṃ ⟨haraṇaṃ⟩ hetukāra(6)ṇāntasmāddhraṇādhīkārījanasya (!) mukhāt sakala caturvaraṇa (!) śrotāra samu(7)ccaya (!) bhavaṃti (fol. 1r1–7)

End

tāhāpachi (19) pañcadrāviḍ pañcagauḍ maithilabrāhmaṇaharukana pani bolāī sammana (!) gari (20) devadevīharukā dhyāna vidhāna jāni śāstroktapramāṇa gari dherai granthaharu (21) saṃgra gari granthaharu pani banāi nepāla kṣatra (!) mā śāstra phailāi diyā sava prajā (22) dharmajña bhaktimān buddhimān bhigayā bhaṭṭabāṭa sāmaveda vyākarṇa (!) praṣṣāta (!) (23) garāyā || gujrāti bājā sthāna sthāna mā rāṣī praṣṣāta (!) gari diyā || maithi(24)labāṭa josita nyāyaśāstra praṣṣāta (!) garāyā || aru brāhmaṇaharubāṭa nā(25)nāśāstrapurāṇādi praṣṣāta (!) garāyā || yastā prakārasaṃga paṃcagauḍ paṃca drā(26)viḍbāṭa- (exp.26b18–26)

Microfilm Details

Reel No. A 339/11

Date of Filming 03-05-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 31-10-2006