A 339-11 Tīrthapīṭhanāmavarṇanopākhyāna
Manuscript culture infobox
Filmed in: A 339/11
Title: Tīrthapīṭhanāmavarṇanopākhyāna
Dimensions: 32 x 20 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/201
Remarks:
Reel No. A 339/11
Inventory No. 77742
Title [Tīrthavarṇana]
Remarks assigned to the Nepālamahātmya
Author
Subject Kathā
Language Sanskrit-Nepali
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 35.0 x 20.0 cm
Binding Hole
Folios 43
Lines per Folio 30–31
Foliation not foliated
Place of Deposit NAK
Accession No. 3/201
Manuscript Features
On the exposure 3 is written tīrthako vidhān
Excerpts
Beginning
oṃ parāya śrīgurugaṇēśāya namaḥ ||
guruṃ gaṇapati (!) durgā (!) vaṭūkaṃ (!) śivam acyu(2)taṃ
brahmāṇaṃ girijāṃ lakṣmī (!) vāṇī (!) vinde vibhūtaye
anāḍyāya khilāḍyā(3)ya māyīte gatamāmine (!)
arūpāya svarūpāya śivāya guruve (!) nama (!) || ||
atha (4) nepāli (!) ke devān pradurbhāva (!) rājabhogamālā yathākrameṇa vartamānavidhau sa(5)kaladuḥkhārthajanānāṃtarebhya (!) śṛnvaṃte (!) sati pāpānāṃ haraṇaṃ ⟨haraṇaṃ⟩ hetukāra(6)ṇāntasmāddhraṇādhīkārījanasya (!) mukhāt sakala caturvaraṇa (!) śrotāra samu(7)ccaya (!) bhavaṃti (fol. 1r1–7)
End
tāhāpachi (19) pañcadrāviḍ pañcagauḍ maithilabrāhmaṇaharukana pani bolāī sammana (!) gari (20) devadevīharukā dhyāna vidhāna jāni śāstroktapramāṇa gari dherai granthaharu (21) saṃgra gari granthaharu pani banāi nepāla kṣatra (!) mā śāstra phailāi diyā sava prajā (22) dharmajña bhaktimān buddhimān bhigayā bhaṭṭabāṭa sāmaveda vyākarṇa (!) praṣṣāta (!) (23) garāyā || gujrāti bājā sthāna sthāna mā rāṣī praṣṣāta (!) gari diyā || maithi(24)labāṭa josita nyāyaśāstra praṣṣāta (!) garāyā || aru brāhmaṇaharubāṭa nā(25)nāśāstrapurāṇādi praṣṣāta (!) garāyā || yastā prakārasaṃga paṃcagauḍ paṃca drā(26)viḍbāṭa- (exp.26b18–26)
Microfilm Details
Reel No. A 339/11
Date of Filming 03-05-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 31-10-2006